Sanskrit Segmenter Summary


Input: खाण्डवे युध्यमानस्य कः सहायस् तदाभवत्
Chunks: khāṇḍave yudhyamānasya kaḥ sahāyas tadābhavat
Undo(1100 Solutions)

khāave yudhyamānasya ka sahāyas tadābhavat 
khāṇḍave
yudhyamānasya
kaḥ
sahāyaḥ
tadā
bhavat
khāṇḍave
yudhya
mānasya
saha
yaḥ
tat
ābhavat
yudhi
amān
asya
saha
tat
ābhavat
asya
sahā
ābhavat
asya
saha
abhavat
ayaḥ
bhavat
ayaḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria